सौगतब्रह्मवादिनोर्विशेषः

एवञ्च सति सौगतब्रह्मवादिनोरयं विशेषो यत् आदिमः सर्व्वमेवानिर्व्वचनीयं वर्णयति , तदुक्तं भगवता लङ्कावतारे – बुद्ध्या विविच्यमानां स्वभावो नावधार्य्यते । अतो निरभिलप्यास्ते निस्स्वभावाश्च देशिताः ॥ इति ।

विज्ञानव्यतिरिक्तं पुनरिदं विश्वं सदसद्भ्यां विलक्षणं ब्रह्मवादिनः सङ्गिरन्ते । तथा हि – नेदं सद् भवितुमर्हति वक्ष्यमाणदूषणग्रस्तत्वात् , नापि असदेव तथा सति लौकिकविचारकाणां सर्व्वव्यवहारव्याहत्यापत्तेः ।

– इति खण्डखण्डखाद्यकारः ।