शान्तिविलासः – २

चक्षुष्यन्धे चलति दशने श्मश्रुणि श्वेतमाने

सीदत्यङ्गे मनसि कलुषे कम्पमाने कराग्रे ।

दूतैरेतैर्दिनकरभुवः शश्वदुद्बोध्यमानाः

त्रातुं देहं तदपि भिषजामेव सान्त्वं वदामः ॥११॥

 

शान्तो वह्निर्जठरपिठरे संस्थिता कामवार्त्ता

धावं धावं दिशि दिशि शनैरिन्द्रियाश्वा निपेतुः ।

एवं दैवादुपरममगादेष मे वैरिवर्ग्गः

चेतस्त्वेकं न वशमयते किं करोमि क्व यामि ॥१२॥

 

नानोपायैर्दिशि दिशि धनान्यर्ज्जयित्वा व्ययित्वा

सम्यक्सम्पादितमिदमिह स्थौल्यमेकं शरीरे ।

श्रुत्वा श्रुत्वा बहुजनमुखादायुषैतावतापि

प्राप्तं दर्शावधितिमिरवद्गाढमज्ञानमेकम् ॥१३॥

 

क्वेक्षन्ते मां क्वचन शयितं किङ्करा दण्डपाणेः

ईक्षन्तां वा तदपि मयि किं कुर्य्युरुद्दामवृत्ते ।

कुर्य्युः किञ्चित्प्रसभमपि वा घातयिष्यामि राज्ञे(?) –

त्यन्तधैर्य्यं परमिह वहन्नन्तकं न स्मरामि ॥१४॥

 

वेदा वा स्युर्वितथवचना विस्मरेदीश्वरो वा

धर्म्माधर्म्मस्थितिविरचनामन्तको वा मृषा स्यात् ।

नित्यो वा स्यामहमिति बहूनुल्लिखन्तः समाधी-

न्मेदोवृद्ध्या मुदितमनसः सर्व्वतो निर्वृताः स्मः ॥१५॥

 

यामे यामे गलति वपुषः स्रंसते सन्धिबन्धः

श्वासे श्वासेऽपि च विचलति क्षीयते दीर्घमायुः ।

भुक्ते भुक्तेऽपि च सुखलवे लुप्यते पुण्यराशिः

कृत्ये कृत्ये निरवधि पुनर्वर्द्धते पातकं नः ॥१६॥

 

गन्तव्योऽध्वा सकलदुरवस्थानसम्पातभूमिः

गत्वा दृश्यस्त्रिभुवनजनापुष्कलान्तः(?) कृतान्तः ।

दृष्ट्वा लभ्या निरयजनिता यातनानेकभेदा

विस्मृत्येदं निखिलमपि तु व्यर्थमायुर्नयामः ॥१७॥

 

काले काले न किमुपनतं भुञ्जते भोज्यजातं

गृह्णन्त्यम्भो न किमथ न किं संविशन्ति क्षपासु ।

पुष्णन्ति स्वान्न किमु पृथुकान् स्त्रीषु किन्नो रमन्ते

कृत्याकृत्यव्यपगतधियां कस्तिरश्चां च भेदः ॥१८॥

 

कृच्छ्राल्लब्धं धनमपि शतांशाधिकप्राप्तिलोभात्

पत्त्रे किञ्चिल्लिखितमुपलभ्यैव सर्व्वं त्यजामः ।

शास्त्रैः सिद्धे बहुशतगुणाधिक्यलाभे परत्र

व्यर्थं शङ्काकलुषमनसो नोत्सृजामोऽर्थलेशम् ॥१९॥

 

जीर्ण्णे रुग्णे विकलकरणे शत्रुभिर्व्वा गृहीते

स्वस्मिन्कोऽर्थो भवति सुखदः कश्च कामप्रसङ्गः ।

मा भूदेतत् सकलमथ वा स्वायुषः किं प्रमाणं

निश्चित्यैवं दुरितनिचयश्चीयते निर्व्विशङ्कः ॥२०॥

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?