लक्षणा कथम्

सविकल्पवाक्यार्थबोधे च सविकल्पकपदार्थोपस्थितिः अङ्गम् । प्रकृते च निर्व्विकल्पको वाक्यार्थबोधः । तस्यैव प्रमात्वेन अज्ञाननिवर्त्तनसामर्थ्यात् ।

अतः , न लक्ष्यतावच्छेदकम् अन्तरेण लक्षणानुपपत्तिः । प्रकृतवाक्यार्थानुकूलपदार्थोपस्थितेरेव शक्तिलक्षणासाध्यत्वात् ।
– इत्थं मधुसूदनसरस्वतयो ब्रह्मणो लक्ष्यत्वोपपत्तये लक्ष्यतावच्छेदकवत्त्वस्वीकारे निर्व्विशेषत्वभङ्ग इति तार्क्किकाणां शङ्कां नाशयन्ति ।