प्रज्ञास्थैर्य्यम्

प्रज्ञा = तत्त्वज्ञानम् । तद् द्विविधं – स्थितम् अस्थितञ्च इति ।
स्थितत्वम् अविच्छिन्नत्वम् ।
अविच्छिन्नत्वमाह वसिष्ठः –

अनुभूतो गुडः स्वादुर्देहच्छेदविकर्त्तनैः ।
न शक्यतेऽन्यथाकर्त्तुं तत्त्वालोकस्तथात्मनः ॥

– इति ।
भगवान् अप्याह –

यं लब्द्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
तस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥

– इति ।

–  इति शब्दार्थाभ्यां विद्यारण्यपूर्णानन्दाश्रमौ

तत्रादिमं वचनं तत्त्वालोकपदेन ब्रह्मज्ञानमभिधत्तेः ।
यद्यपि आत्मस्वरूपस्य ज्ञानस्य न कदापि च्छेद इति युक्तं तथापि तदावारकाज्ञानविरोधिन्या मनोवृत्तेः ब्रह्मज्ञानपदाभिधेयाया न नित्यत्वम् इति स्वभावत एव द्वितीये वा तृतीये वा क्षणे नाशोऽवश्यम्भावी ; तथापि श्रवणादियोगादिसद्वासनाद्यभ्यासेन तस्य दार्ढ्यं प्रवाहात्मना सम्भवत्येव । अत एव तत्त्वज्ञानस्याविच्छिन्नता न सर्व्वथा गुडमाधुर्य्यवत् स्वाभाविकी , किन्तु अभ्याससम्पाद्यैव इति ध्येयम् ।

तथैव द्वितीयं वचनम् आत्मलाभं सर्व्वलाभाधिकम् इति मतिमतो मनुजस्य गुरुदुःखेनापि आत्मनि स्थितेर्विचलनाभावं बोधयति ।आत्मस्थितिर्नामात्ममतिः , सा च प्रमेति भ्रमेभ्यस्तस्या अभ्यर्हितत्वं मोक्षप्रयोजकत्वेन सर्व्वेभ्य उत्कृष्टत्वञ्च इति विवेकादिप्रयुक्तद्वितीयमात्रवैराग्यवतो भ्रमप्रतीतजिहासायुतस्य संन्यासिनः प्रमायां रतिस्समीचीनैव । तद्रतिबलादेव तस्य तन्नाशविरोधिसाधनानुष्ठानम् । ततश्च प्रवाहात्मनाऽविच्छिन्नता ।

इति द्रष्टव्यम् ।