विचित्रा ज्ञानिनः

वसिष्ठः –

इमं गुणसमाहारमनात्मत्वेन पश्यतः ।
अन्तःशीतलता यासौ समाधिरिति कथ्यते ॥
दृश्यैर्न मम सम्बन्ध इति निश्चित्य शीतलः ।
कश्चित्संव्यवहारस्थः कश्चिद्ध्यानपरायणः ।
द्वावेतौ सुसमौ राम अन्तश्चेत्परिशीतलौ ॥

– इति ।

अवधूतेन अप्युक्तं –

योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः ।
सच्चिद्ब्रह्मणि योजितचित्तो नन्दति नन्दति नन्दत्येव ॥

– इति ।

अन्यत्र अप्युक्तं –

कृष्णो भोगी शुकस्त्यागी नृपौ जनकराघवौ ।
वसिष्ठः कर्म्मकर्त्ता च पञ्चैते ज्ञानिनः समाः ॥

– इत्यादि ।

– ज्ञानिनो लक्षणात्यन्ताभावसाधनपरेण पूर्व्वपक्षिणोपस्थापिताः श्लोकाः जीवन्मुक्तिविवेकरत्नार्थदीप्तौ पूर्णानन्दाश्रमीयायाम् ।