शमादीनां ज्ञानाङ्गता

शमाद्यभावे ज्ञानाप्राप्तिश्च –

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥

– इत्यादिश्रुतिभिरुक्ता

आचार्य्यैरप्युक्ता

श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै-
र्ज्ञातुं शक्यो देव इहैवाशु य ईशः ।
दुर्व्विज्ञेयो जन्मशतैश्चापि विना तैः
तं संसारध्वान्तविनाशं हरिमीडे ॥

– इति ।

अत एव शान्तो दान्त – इत्यादिश्रुत्या अमानित्वमदम्भित्वम् – इत्यादिस्मृत्या च शमादयो ज्ञानप्राप्त्यन्तरङ्गसाधनत्वेन विहिताः ।
निर्णीतञ्चैतद्वेदव्यासेन शमाद्युपेतः स्याद् – इत्यधिकरणे ।

– पूर्णानन्दाश्रमः जीवन्मुक्तिविवेकटीकायाम् ॥