जीवन्मुक्तौ भाष्यकारविद्यारण्ययोर्मते

यः शास्त्राभिमतः साधनचतुष्टयसम्पन्नो मुख्योधिकारी श्रवणादौ प्रवर्त्तते तस्य तैः सम्यगनुष्ठितैः स्थितप्रज्ञात्मकमुख्यज्ञानोत्पत्त्यैव जीवन्मुक्तिविद्वत्संन्यासयोः सिद्धत्वात् , न ज्ञानोत्तरकालं किञ्चित्कर्त्तव्यमस्ति ; तमपेक्ष्यैव कर्त्तव्यतान्तरप्रतिषेधकं शास्त्रं प्रवृत्तम् । नास्माभिरपि तस्य जीवन्मुक्तये विद्वत्संन्यासाद्य नुष्ठानमुच्यते ।
यस्तु अमुख्योधिकारी औत्सुक्यमात्रेण कलाविद्यास्विव श्रवणादौ प्रवर्त्तते , तस्य प्रमाणवस्तुमहिम्ना उत्पन्नेपि तत्त्वज्ञाने पाचनादिक्रमं विनैव गृहीतौषधस्य निःशेषरोगानिवृत्तिवत् न निःशेषबन्धनिवृत्तिर्ज्ञानस्थितिश्च भवति ; अतः तादृशस्यास्थितप्रज्ञस्य जीवन्मुक्तये विद्वत्संन्यासाद्यनुष्ठानाभिधानात् न कोपि दोषः ।

– पूर्णानन्दाश्रमो जीवन्मुक्तिविवेकरत्नार्थदीपिका ।