ग्रन्थरचनायै सङ्कलनाकौशलम्

मालात्मना सङ्कलनीयपुष्पत्वेन रूपणं तु ग्रन्थरचनापरिपाटीषु सङ्कलनाकौशलस्य आवश्यकत्वप्रतीतये ।
विकीर्णस्य सङ्ग्रहः , सङ्क्षिप्तस्य विस्तरः , उक्तोपपादनम् , अन्यत्र सञ्चारितयुक्तेर्विषयान्तरे सञ्चारः , लेखनकौशलमजानता लिखितस्य सौष्ठवेन लेखनम् , अनुक्तकथनञ्च – इतिग्रन्थरचनाप्रकारेषु हि सङ्कलनाकौशलापगमे ग्रन्थस्योपहास्यतैव ।
– इति खण्डनखण्डखाद्यशारदाया राजहंसे
– श्रीशङ्करचैतन्यभारतीस्वामिनः ।