सौगतब्रह्मवादिनोर्विशेषः

एवञ्च सति सौगतब्रह्मवादिनोरयं विशेषो यत् आदिमः सर्व्वमेवानिर्व्वचनीयं वर्णयति , तदुक्तं भगवता लङ्कावतारे – बुद्ध्या विविच्यमानां स्वभावो नावधार्य्यते । अतो निरभिलप्यास्ते निस्स्वभावाश्च देशिताः ॥ इति ।

विज्ञानव्यतिरिक्तं पुनरिदं विश्वं सदसद्भ्यां विलक्षणं ब्रह्मवादिनः सङ्गिरन्ते । तथा हि – नेदं सद् भवितुमर्हति वक्ष्यमाणदूषणग्रस्तत्वात् , नापि असदेव तथा सति लौकिकविचारकाणां सर्व्वव्यवहारव्याहत्यापत्तेः ।

– इति खण्डखण्डखाद्यकारः ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?