श्रवणादीनां तर्क्कत्वम्

वेदान्तवाक्याविरोधि प्रमाणं भवत् न निवार्य्यते , श्रुत्यैव च सहायत्वेन तर्क्कस्याभ्युपेतत्वात् ।
तथा हि श्रोतव्यो मन्तव्य इतिश्रुतिः । 
– इति जन्मादिसूत्रे भगवत्पादाः ।

अत एव –
अत एव मनननिदिध्यासनसहिते श्रवणाख्ये वेदान्तवाक्यविचारे श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्यादिविधिरप्युपपद्यते , तस्य चतुर्विधान्वयव्यतिरेकादितर्करूपत्वात् ।
– इति मधुसूदनसरस्वत्यः श्रवणमनननिदिध्यासनानां भ्रमप्रमाविलक्षणमनोवृत्त्यात्मकतर्क्कत्वं वदन्ति ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?