वृत्तेराकारः

अस्ति इत्यादितद्विषयकव्यवहारप्रतिबन्धकाज्ञाननिवर्त्तनयोग्यत्वस्य , तत्सन्निकृष्टकरणजन्यत्वस्य वा तदाकारत्वरूपत्वात् ।

– अद्वैतसिद्धौ वृत्तेराकारस्य निरूपणम् ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?