देहादयोनात्मा

देहादयो नात्मा ; देशकालपरिच्छिन्नत्वात् ।

आत्मनश्च देशकालापरिच्छिन्नत्वम् ।

देशकालापरिच्छिन्नत्वं हि अभावाप्रतियोगित्वम् ।

तच्चेत्थं –

आत्मध्वंसप्रागभावयोरनात्मग्राह्यत्वासम्भवात् , आत्मन एकत्वेन चात्मागोचरत्वात् , कृतहान्यकृताभ्यागमप्रसङ्गाच्च अलीकत्वम् ;
सर्व्वस्यैव सत्त्वेन भानात् सद्रूपस्यात्मनोऽत्यन्ताभावासम्भवः ;
मिथ्यामात्रस्य तत्तादात्म्येन भानात् च भेदप्रतियोगित्वासम्भवः ;
इति ।
न च इत्थं घटनाशे आत्मनाशप्रसङ्ग इति वाच्यम् । आत्मनाशासम्भवस्य प्रतिपादितत्वात् , सद्रूपस्य तस्य घटं विरहय्यापि कपालादावनुवृत्तेश्च ।
न च अथापि आत्मानात्मभेदेऽसति विवेको निष्प्रयोजनः स्यात् इति वाच्यम् । सता तादात्म्यस्यैव स्वीकारेण तस्य च भेदसहिष्ण्वभेदात्मकत्वेन आत्यन्तिकाभेदस्याप्रतिपादितत्वेनोक्तप्रसङ्गासम्भवात् , नाशिघटादिरूपोपाधिभ्यो भेदस्य प्रकाशकत्वेन विवेकस्य सार्थकत्वात् । न हि तादात्म्यमस्ति इत्युक्ते भेदो नास्ति इत्युक्तं भवति ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?