ज्ञाधात्वर्थनिरूपणम्

ज्ञाधात्वर्थनिरूपणं वेदान्तमतेन ।

वृत्त्यवच्छिन्नचैतन्यं ज्ञानम् – सुखादिसाधारण्येन ज्ञानात्मकवृत्तिस्वीकारपक्षे , सुखादौ ज्ञानात्मकवृत्त्यस्वीकारेऽपि तेषामेव वृत्त्यात्मकत्वस्वीकारपक्षे च ।

वृत्तेरसत्त्वापादकावरणविरोधित्वनियमाच्च , असत्त्वापादकाज्ञानविषयत्वाप्रयोजकविशिष्टचैतन्यं ज्ञानम् – इत्यपि समानार्थकम् ।

– इति शब्दार्थाभ्यां गौडब्रह्मानन्दसरस्वती ।

अर्थप्रकाशत्वम् इति । अर्थव्यवहारजनकतावच्छेदकवत्त्वम् अर्थेच्छाजनकतावच्छेदकवत्त्वम् इति यावत् । उक्तावच्छेदकञ्च ज्ञानत्वजातिः । सा च तत्तदर्थस्यासत्त्वापादकाज्ञानविरोधिचैतन्यवृत्तिः । चैतन्यस्य तद्विरोधित्वञ्च घटादौ अविद्यमानसुखादौ च तदाकारवृत्तिविशिष्टत्वेन , विद्यमानसुखादौ च तद्विशिष्टत्वेन ; विद्यमानसुखादावपि वृत्त्यङ्गीकारे तु वृत्तिविशिष्टत्वेनैव तद् बोद्ध्यम् । यद्यपि उक्तजातिः विशिष्टचिन्निष्ठा ज्ञाधातुवाच्यतावच्छेदिका तथापि तद्विशिष्ट(ष्टा)भिन्नाया ज्ञानपदलक्ष्यव्यक्तेः मुक्तौ सत्त्वेन ज्ञानस्वरूपमविनाशि ।
इति ब्रह्मणो ज्ञानत्वाद्युपपत्तिप्रकरणे गौडब्रह्मानन्दसरस्वती ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?