आनन्दत्वनिरूपणम्

सत्यम् इत्यादिवाक्ये आनन्दपदेन समर्पितम् आनन्दत्वं हि निरूपाधीष्टत्वम् ।
न च इष्टत्वस्य पुरुषविशेषनिरूपितत्वेन मोक्षे च अन्यस्याभावेन ब्रह्मणोनानन्दत्वापातः , इष्टत्वोपलक्षितस्यैवानन्दपदेन विज्ञानमानन्दम् इत्यादिश्रुतौ समर्पणात् । तद्विशिष्टसमर्पणे वाक्यस्याखण्डार्थत्वासम्भवात् ।
न च पुरुषविशेषस्यैवोपाधित्वेन कथं निरुपाधित्वमिष्टत्वस्य इति वाच्यं ; अन्येच्छाधीनेच्छाविषयत्वस्यैवेष्टत्वनिष्ठसोपाधिकत्वेन विवक्षणात् । तथा च अन्येच्छानधीनेच्छाविषयत्वयोग्यत्वं आनन्दत्वं , तच्च सुखत्वजातिः । सुखत्वविशिष्टा च न शुद्धा चित् किन्तु विषयसंयोगादिजन्यवृत्तिविशेषावच्छिन्नैव ।
न च शुद्धे उक्तानन्दत्वस्याभावेनानन्दत्वापातः , अनानन्दत्वस्यापि धर्म्मत्वेन निर्विशेषे ब्रह्मण्यप्रसक्तेः ।
न च आनन्दे आनन्दत्वस्य कादाचित्कत्वे जगत्कारणत्वादिसाम्येन तटस्थलक्षणतैव , न तु स्वरूपलक्षणता ; उपलक्षणत्वेन स्वरूपबहिर्भावात् इति वाच्यम् ;
स्वरूपबहिर्भूतस्य सुखत्वस्य स्वरूपलक्षणत्वाभावस्येष्टत्वात् । न हि अस्माभिः सुखत्वं ब्रह्मणः स्वरूपलक्षणम् इत्युच्यते किन्तु आनन्दपदवाच्यतावच्छेदकधर्म्मोपलक्षितव्यक्तिरेव आनन्दपदलक्ष्या ब्रह्मस्वरूपलक्षणम् इति । तथा च ब्रह्मण एव धर्म्मान्तरोपलक्षितत्वेन लक्षणता स्वरूपेण च लक्ष्यता । यस्मिंश्च पक्षे शुद्धे न जगत्कारणता तस्मिन् पक्षे तु ज्ञानत्वानन्दत्वादेः कदाचित् ब्रह्मणि सत्त्वेनैव स्वरूपलक्षणतोपचर्य्यते इति ।
न च तथात्वे आनन्दत्वमेव कस्मात् तस्य इति वाच्यं ; आनन्दपदलक्ष्यत्वेन आनन्दत्वोपलक्षितत्वेनैवास्माकं तत्रानन्दत्वव्यवहारात् ।
इति शब्दार्थाब्भ्यां गौडब्रह्मानन्दसरस्वती ।

किञ्च उक्तयोग्यत्वरूपसुखत्वस्य सुखानन्दपदवाच्यतावच्छेदकत्वेपि ब्रह्मणि तद्राहित्येन यतो वाचो निवर्त्तन्त इतिश्रुत्युक्तमशक्यत्वमपि रक्षितं भवति ; न हि लक्ष्येपि शक्यतावच्छेदकसत्त्वमावश्यकं तथात्वे जहल्लक्षणाया असम्भवप्रसङ्गात् , न वा उपलक्षणस्य स्वरूपप्रवेशो येन तस्य तत्र सत्त्वमपेक्ष्येत । तथा च सुखत्वजातेः मोक्षकाले ब्रह्मण्यसत्त्वेपि कदाचिद् वृत्तिविशेषोपधानदशायां तत्र विद्यमानं सुखत्वमादायैव सुखस्वरूपत्वस्य सुखपदलक्ष्यत्वस्य चोपपत्तेर्न सुखपदघटितोक्तवाक्यस्य सखण्डार्थत्वं न वा यतो वाचो निवर्त्तन्त इतिश्रुतिविरोधः ।
ननु- जहल्लक्षणायां लक्ष्ये वाच्यतावच्छेदकसत्त्वस्यानावश्यकत्वेपि जहदजहल्लक्षणास्थले लक्ष्ये तत्सत्त्वमपेक्षितम् इति चेत् ।
न ; तथात्वे एकदेशस्यापि पदेन शक्त्यैवोपस्थितिसम्भवे लक्ष्यता न स्यात् । न च वेदान्तपरिभाषारीत्या इष्टापत्तिः ; जहदजहल्लक्षणायाः असम्भवापातात् , अत एव च जहदजहल्लक्षणां समर्थयद्भिस्तन्मतं खण्ड्यते । किञ्च तत्र यतो वाच इतिश्रुतिरपि विरुद्धा , न हि शक्त्यैव ब्रह्मणः पदबोद्ध्यत्वे ततो वाङ्निवृत्तिस्समर्थयितुं शक्यते । अत एव तच्छ्रुतिबलात् ब्रह्मणो लाक्षणिकत्वमेव वक्तव्यं , लक्षणा चेयं न जहती न वा अजहती इति विलक्षणैव जहदजहती अङ्गीक्रियते ।
न च यतो वाच इतिश्रुत्या सामान्यतः पदप्रवृत्तेरेव ब्रह्मणि निषेधेपि प्रमाणान्तरागम्यस्य तस्य शब्दागम्यत्वे अप्रामाणिकत्वस्य ततश्च वेदवैयर्थ्यस्यापत्तिं वारयितुं यथा लक्षणया पदविषयत्वमङ्गीकृत्य पदाबोद्ध्यत्वश्रुतेः पदेन शक्त्या अबोद्ध्यं ब्रह्म इत्यर्थसङ्कोचः क्रियते तथा जहदजहल्लक्षणास्थले शक्त्यङ्गीकर्तॄणां मते लौकिकपदाबोद्ध्यत्वेपि महावाक्यबोद्ध्यत्वमङ्गीकृत्य समाधातव्यम् इति वाच्यं ;
सत्यादिपदानां लौकिकवैदिकविभागस्याप्रसिद्धेः ।
न च लौकिकवाक्याबोद्ध्यत्वपरत्वमुक्तश्रुतेः इति वाच्यम् ;
?????

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me