लक्षणा कथम्

सविकल्पवाक्यार्थबोधे च सविकल्पकपदार्थोपस्थितिः अङ्गम् । प्रकृते च निर्व्विकल्पको वाक्यार्थबोधः । तस्यैव प्रमात्वेन अज्ञाननिवर्त्तनसामर्थ्यात् ।

अतः , न लक्ष्यतावच्छेदकम् अन्तरेण लक्षणानुपपत्तिः । प्रकृतवाक्यार्थानुकूलपदार्थोपस्थितेरेव शक्तिलक्षणासाध्यत्वात् ।
– इत्थं मधुसूदनसरस्वतयो ब्रह्मणो लक्ष्यत्वोपपत्तये लक्ष्यतावच्छेदकवत्त्वस्वीकारे निर्व्विशेषत्वभङ्ग इति तार्क्किकाणां शङ्कां नाशयन्ति ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?