अहङ्कारास्मिते

 

In the Yoga Sutras, Sage Patanjali, speaks of अस्मिता, I-am-ness, which he explains as the apparent unification (एकात्मता/संयोग) of the seer (दृक्शक्ति/द्रष्टृ) and the seen (दृश्य) – दृग्दर्शनशक्त्योरेकात्मतेवास्मिता (YS 2.6). 
इदमत्रावधार्य्यं यत् प्रतिसूत्रमेकस्यैव पदस्य दर्शनं न समानार्थत्वव्याप्यम् । तथा च एकस्यैव पदस्य सूत्रेत्र योर्थस्तत्त्यागोन्यत्र क्रियत एव इति ।
इदमपि बोद्ध्यं यत् – व्याख्यातॄणां दृष्टिभेदस्य सत्त्वात् तेषां विचाराणां सङ्करमकृत्वा विचारः कर्त्तव्यः इति ।
दृग्दर्शनशक्त्योः = आत्मानात्मनोः एकात्मता = अभेदो या भ्रमे भासते सा एकात्मता अस्मिता इति सूत्रार्थः ।
अहङ्कार इत्यपीदमेवोच्यते वेदान्ते चिज्जडग्रन्थिरूपः ।
न च – अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या इतिसूत्रात् अनात्मन्यात्ममतेर्भ्रान्त्यात्मकत्वात् अविद्यात्वमेव इति अस्मितापदार्थस्य पृथग्गणनमनुचितम् – इति वाच्यम् ;
अविद्यायाः ख्यातित्वेन अस्मितायाश्च एकात्मत्वेन निरूपणेन भ्रान्तिविशेषोस्मिंस्तन्त्रेविद्या भ्रान्तिविशेषविषयश्चास्मिता इति भेदस्य स्पष्टत्वात् ।
अत्र केचन अनात्मन्यात्मधर्म्माणामध्यासोविद्या आत्मनि चानात्मधर्म्माणामध्यासः अस्मिता इत्यपि वदन्ति , सूत्रे अनात्माधिष्ठानकात्मत्वाध्यासस्यैवाविद्यात्वकथनात् अस्मितास्वरूपबोधकसूत्रे पारिशेष्यात् आत्माधिष्ठानकस्यानात्मधर्म्माध्यासस्यैव परिशेषेणास्मितात्वौचित्यात् । तत्र संवित् इतिपदं भाष्यानुरोधादध्याहर्त्तव्यं , मदुक्ते तु न स क्लेशः ।
On the other hand, अहंकार, the sense of I, also one among the 25 Tattvas accepted in Yoga, is an इन्द्रिय/अन्तःकरण and hence part of the seen (दृश्य), as explained in the Bhashya and Vartika of YS 2.18.
भवतात्रादौ अहङ्कार इत्यस्य I-ness इतिपरानुवादेन अस्मिताभेदः सूचितः । ततः अहङ्कारस्य पञ्चविंशतितत्त्वान्तर्भाव इन्द्रियत्वञ्च प्रतिपाद्य दृश्यत्वमापादितम् ।
अत्रेदं वक्तव्यं – किम् अहङ्कारस्यान्तःकरणत्वं योगिसम्मतं न वा ।
अस्ति चेत् किं तत्र प्रमाणम् ।
नास्ति इत्यत्र तु अहङ्काराभिन्नास्मितायाः इन्द्रियादिरूपविशेषान्प्रत्यविशेषत्वोक्तिः साधिका । अहङ्कारविकाराणि हीन्द्रियाणि मनश्च इति कथं वेदान्तसंस्कारेणाहङ्करान्तःकरणयोरभेदोक्तिः समीचीना स्यात् ।
इति ।
किञ्च , अहङ्कारस्य दृश्यत्वबोधनाय किं तत्त्वान्तर्भावो हेतूक्रियते किं वा इन्द्रियत्वम् । तदुभयमपि व्यर्थं ; पुरुषेतरत्वेनैव हेतुना दृश्यत्वस्य सिद्धेः ।
तथैव उक्तं वैलक्षण्यं तदैव सिद्ध्येत् यदा अस्मितायां वैलक्षण्यसाधकोयं हेतुर्न स्यात् ; न च तथास्ति , पुरुषभेदप्रकृतिविकारत्वाभ्यां प्रयुक्तस्य दृश्यत्वस्य तत्रापि सत्त्वात् ।
न च इन्द्रियत्वमादायैव वैलक्षण्यं विवक्षितम् इति वाच्यं ; अहङ्कारस्यान्तःकरणात्मकत्वे एव तत्रेन्द्रियत्वापादनसम्भवात् , न च तत्त्वं सम्भवति अहङ्कारस्येन्द्रियहेतुत्वात् ।
इदमवधार्य्यं यत् – योगनये अहङ्कारस्य विकारो मन एव अन्तःकरणपदेनोच्यते इन्द्रियसाम्यात् । अहङ्कारस्य तु न मनोविकारता किन्तु मनोहेतुतैव । अत्र प्रकृतेर्महत्तत्त्वाख्या बुद्धिर्जायते ततश्च तद्विकारस्याहङ्कारस्य अस्मि इतिप्रत्ययलक्ष्यस्य उक्तप्रत्ययात्मकस्य वा जनिः । तत इन्द्रियाणामुद्भवः । इति ।
महत्तत्त्वस्यैव विकारो वृत्तिः न तु मनस इति तु काशिकानन्दस्वामिभिस्सूचितं विवरणालम्बिव्याख्याने । अत एव करणमात्रं मनो न तु वृत्तेरुपादानमपि इति विशेषो योगमते ।
वेदान्तनये तु तादात्म्येनाध्यस्तं चिज्जडमेवाहङ्कारः , तत्र च जडमन्तःकरणं , वृत्तिरपि अन्तःकरणविकारः इति ।
Therefore, so it clearly seems that अहंकार and अस्मिता are separate entities. 
अस्मि इत्युल्लिख्यमानः पदार्थ एव अहङ्कार इति अस्मिता इति चोच्यते । तत्र भेदो नास्ति ।
But then why do some scholars think that both are one and the same? This seems to be implied by statements such as अस्मिताप्रभवाणीन्द्रियाणि (तत्त्ववैशारदी YS 1.17)
‘प्रकाशशीलतया खलु सत्त्वप्रधानाद् अहङ्काराद् इन्द्रियाण्युत्पन्नानि ।’ इति , ‘अस्मिताप्रभवाणि इन्द्रियाणि । तेनैषामस्मिता सूक्ष्मं रूपम् ।’ इति च वैशारद्यामुक्तम् इति अस्मिताहङ्कारयोरभेद एव ।

न च भोजवृत्तौ ‘न च अहङ्कारास्मितयोरभेदः शङ्कनीयः , यतो यत्रान्तःकरणम् अहम् इत्युल्लेखेन विषयान्वेदयते सोहङ्कारः , यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिलीने चेतसि सत्तामात्रमवभाति सा अस्मिता ।’ – इतिकथनात् अहङ्कारास्मितयोर्भेदः शङ्कनीयः । तत्र अहङ्कारतत्त्वस्याविषयत्वात् । तद्रीत्याहङ्कारो विषयोल्लेखे सत्येव , न च सर्ग्गादौ घटं जानामि इत्याद्युल्लेख इति अहङ्कारतत्त्वस्यासत्त्वमेव तद्व्याख्याने आपतेत् । अत एव संसारकालेनुभूयमानोन्य एवायमहङ्कार इति वाच्यम् ।

अत एव भोजव्याख्यानेपि अस्मितापदेनाहङ्कारतत्त्वमेव गृहीतं , तस्य च संसारहेतुत्वात् क्लेशत्वम् । तेनाहङ्कारपदेनोच्यमानं तु विषयानुसन्धानकालीनम् तदेव वा अन्तःकरणकार्य्यविशेषो वा  । अहङ्कारतत्त्वन्त्वन्तःकरणस्य कारणम् ।

Also the yogic idea of अस्मिता becomes more confusing because while the Sage mentions अस्मिता in the 2nd पाद as the second of the five क्लेशs (fundamental causes of suffering), 
अस्मितायाः क्लेशत्वं भ्रमात्मत्वात् । भ्रमोपि संसारहेतुरेव इत्येव क्लेशो नान्यथा ।
he also mentions it as a component of the fourth, and therefore the most advanced, state of संप्रज्ञात समाधि (see YS 1.17). 
किमत्र सम्प्रज्ञातसमाधिनिष्ठमुत्कृष्टत्वं क्लेशाविषयत्वेन सिषाधयिषितं यतश्च अहङ्कारस्य क्लेशत्वाभाव अर्थाल्लब्धः सूत्रविरोधी स्यात् इति विवक्षितं ;
तन्न समीचीनं सूक्ष्मविषयत्वेन कारणविषयत्वेन वा तदुपपत्तौ किं क्लेशाविषयत्वेन ।
किञ्च यदि क्लेशाविषयत्वमेवोत्कृष्टत्वनियामकं स्यात् तदा सम्प्रज्ञातसमाधेरपि परम्परया संसारविरोधित्वात् क्लेशात्मकाविद्याद्यविषयत्ववत् तद्विकाराविषयत्वमपि स्यात् । ततश्च सम्प्रज्ञातसमाधेरेवासम्भवः । न हि इन्द्रियादिविषयो वा भूतविषयो वा समाधिर्न भवति ।
In the context of संप्रज्ञात समाधि, अस्मिता is explained in the Bhashya as “realization which has only आत्मन् as its object” (एकात्मिका संवित्). How can this be the same as the अस्मिता of the क्लेशs?
एकात्मिका संवित् अस्मिता इत्यत्रापि अस्मि इत्येवं भासमानोहङ्कार एवोक्तो विषयासंस्पृष्टः । तत्र च आत्मनोपि विषयत्वात् समाधेरेकात्मविषयता साद्ध्यते व्याख्यातृभिः ।
समाधिनानुगतो विषयीकृतः क्लेशात्मकोहङ्कारः कथं स्यात् इतिप्रश्नस्तु भाति , परमुक्तस्यानिष्टत्वापादकं किम् इति न ज्ञायते । केवलं समाधिविषयत्वं न क्लेशत्वाभावव्याप्यम् इति तु पूर्व्वोक्तम् ।
Therefore, is it correct to conclude that अहंकार and अस्मिता are separate entities and that there are two mutually exclusive types of अस्मिताs mentioned in the Yoga Sutras? What are the thoughts of revered scholars in this forum?
अस्मितैवाहङ्कारतत्त्वम् अन्तःकरणस्य कारणम्  । विषयवेदनकाले भासमानोहङ्कारोन्यः अन्तःकरणकार्य्यम् । इतिभेदे ज्ञाते संशयो न तिष्ठेत् ।