शाब्दापरोक्षसमर्थनम्

दशमस्त्वमसि इत्यत्र शब्दस्यापरोक्षजनकता दृष्टा इति शब्दादपरोक्षदर्शनात् महावाक्यादपि तथा ।

न च – अपरोक्षं तत्र चक्षुर्जन्यमेव शब्दस्तु सहकार्येव – इति वाच्यं ; अन्धकारेपि तद्वाक्याद्दशमापरोक्षात् , तथैव अन्धस्यापि तद्वाक्याद्दशमापरोक्षात् ।

– इत्यर्थाद् मधुसूदनसरस्वत्यः ।

( शाब्दापरोक्षसमर्थनं नाम शाब्दस्य = शब्दाज्जायमानस्य बोधस्य यत् अपरोक्षत्वं = परोक्षविलक्षणज्ञानत्वं तस्य युक्त्यादिना उपपादनम् । )