शान्तिविलासः – १

वंशे कस्मिन्नजनिषि कयोः पुत्रतामग्रहीषं

कत्यश्रौषं तदपि कतिधा तच्च सद्भ्यः कतिभ्यः ।

किं नाद्राक्षं व्यसनमपि वा किं सुखं नान्वभूवं

नोपारंसीत् तदपि हृदयं कीदृशो मे विपाकः ॥१॥

 

पादौ मे स्तः परमचतुरौ कीकटानेव गन्तुं

वागप्यास्ते निभृतमनृतान्येव वक्तुं वचांसि ।

मीमांसन्ते मम च मतयो दोषदृष्टौ परेषां

पङ्गुर्मूकः पशुरपि भवाम्यात्मनीने तु कृत्ये ॥२॥

 

यामाराद्धुं न गणितमिदं जीवितं वा धनं वा

यस्याः प्रीतिर्मनसि कलिता ज्यायसी मोक्षतोऽपि ।

सैवेदानीं वयसि चलिते सम्प्रहीणे च वित्ते

तूलायापि त्रिपुरहर मां मन्यते नैव भार्य्या ॥३॥

 

कृत्वा पापान्यपि खलु मया पोषिताः शैशवे ये

निद्राहारावपि विजहता शिक्षिता ये कलासु ।

प्रादुर्भूताः स्वयमिव हि ते प्राक्तनादृष्टलब्ध –

प्रज्ञोन्मेषा इव च तनया न स्मरन्त्यात्मनोऽपि ॥४॥

 

दाराः पुत्राः परमसुहृदो बान्धवाः किङ्करा वा

स्वप्नावस्थास्वपि च विरहं ये मया न क्षमन्ते ।

अत्यासन्ने तपनतनयस्याज्ञया दूतवर्ग्गे

तेष्वेकोऽपि स्मरहर न मे गन्तुमन्वस्ति जन्तुः ॥५॥

 

राज्ञो भृत्या यदि परिचिता देशिकस्यैष लाभो

राजद्वारे यदि खलु गतं नैमिशे तत् प्रविष्टम् ।

राजा दृष्टोऽथ च यदि परं ब्रह्म साक्षात्कृत् तत्

त्यक्तो देहो यदि नृपकुले मादृशां सोऽपवर्ग्गः ॥६॥

 

यत्तीर्थानामटनमथ यत् पूजनं देवतानाम्

इष्टापूर्त्तव्यसनमपि यत् यच्च दाक्ष्यं कलासु ।

अर्थप्राप्त्यौपयिकमखिलं जायते मादृशां तत्

ते चाप्यर्था धरणिशरणा भूमिभृत्सात्कृता वा ॥७॥

 

आकौमाराद् गुरुचरणशुश्रूषया ब्रह्मविद्या –

स्वास्थायास्थामहह महतीमर्ज्जितं कौशलं यत् ।

निद्राहेतोर्निशि निशि कथाः शृण्वतां पार्थिवानां

कालक्षेपौपयिकमिदमप्याः कथं पर्य्यणंसीत् ॥८॥

 

छाया तोयं वसनमशनं वाहनं दीपिका वा

क्रेतुं यस्मिन्किल न सुलभं किञ्चिदप्येषु मर्त्त्यैः ।

तस्मिन्दूरे पथि तनुभृतां सर्व्वथैवाभिगम्ये

प्रस्थानार्हं कमपि तु विधिं घस्मरा न स्मरामः ॥९॥

 

आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा

मन्दं मन्दं ह्रसति निहितः कालपाशोऽपि कण्ठे ।

आपृच्छ्यन्ते कृतजिगमिषासम्भ्रमाः प्राणवाता

नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ॥१०॥

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?