विचित्रा ज्ञानिनः

वसिष्ठः –

इमं गुणसमाहारमनात्मत्वेन पश्यतः ।
अन्तःशीतलता यासौ समाधिरिति कथ्यते ॥
दृश्यैर्न मम सम्बन्ध इति निश्चित्य शीतलः ।
कश्चित्संव्यवहारस्थः कश्चिद्ध्यानपरायणः ।
द्वावेतौ सुसमौ राम अन्तश्चेत्परिशीतलौ ॥

– इति ।

अवधूतेन अप्युक्तं –

योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः ।
सच्चिद्ब्रह्मणि योजितचित्तो नन्दति नन्दति नन्दत्येव ॥

– इति ।

अन्यत्र अप्युक्तं –

कृष्णो भोगी शुकस्त्यागी नृपौ जनकराघवौ ।
वसिष्ठः कर्म्मकर्त्ता च पञ्चैते ज्ञानिनः समाः ॥

– इत्यादि ।

– ज्ञानिनो लक्षणात्यन्ताभावसाधनपरेण पूर्व्वपक्षिणोपस्थापिताः श्लोकाः जीवन्मुक्तिविवेकरत्नार्थदीप्तौ पूर्णानन्दाश्रमीयायाम् ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?