यतीनां निवासकाले विकल्पः

​कुण्डिकोपनिषद्व्याख्याने उपनिषद्ब्रह्मेन्द्राः –
यदि श्रवणध्यानानधिकारी तदा ‘अष्टौ मांस्येकाकी यतिश्चरेत्’ – इतिश्रुत्यनुरोधेन अनिकेतश्चरेत् ।
यदि श्रवणाद्यधिकारी तदा अबाधकसत्सेवितपुण्यस्थले वसन् संशयादिपञ्चदोषशान्त्यन्तं सर्व्ववेदान्तश्रवणमननं निदिध्यासनं च कुर्व्वन् तत्फलीभूतार्थं सर्व्वापह्नवसिद्धं ब्रह्म निष्प्रतियोगिकस्वमात्रं दध्यात् =ध्यायेत् ।​
इति ।

अत्रैवमुक्तौ बीजं यात्रादौ सत्यां वेदान्तश्रवणाद्यसम्भव एव । श्रवणादिश्रुत्यन्यथानुपपत्तिरेव एतद्विकल्पप्रयोजिका इत्यर्थः ।
किञ्च यदि श्रवणादिना तत्त्वनिश्चयो जातः तदा नैतस्य यतेः एकत्रावस्थाने प्रयोजनम् ।
इतोऽपि पुण्यदेशेऽवस्थानपूर्व्वकश्रवणादिकालेऽपि परिग्रहादिकं सन्न्यासविरुद्धं नानुष्ठेयम् ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?