मैथिलकन्या

निर्मृष्टं कुचसीम्नि पत्रमखिलं प्रेम्णा हठालिङ्गनात्
रोषो मास्तु पुनर्लिखाम्यहमिति स्मेरे रघूणां वरे ।
रोषेणारुणितस्त्रपातरलितः प्रेम्णा च विस्तारितो
दत्तो मैथिलकन्यया दिशतु नः क्षेमं कटाक्षाङ्कुरः ॥

– मीमांसान्यायप्रकाशमातृकाया अन्ते लिखितः श्लोकः अज्ञातकर्त्तृकः ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?