ब्रह्मसूत्राणां वाक्यार्थनिर्णयहेतुत्वम्

जन्माद्यस्य यतः ॥

एतदेव अनुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्ते ईश्वरकारणिनः ।

ननु इहापि तदेवोपन्यस्तं जन्मादिसूत्रे ।

न । वेदान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणाम् ।
वेदान्तवाक्यानि हि सूत्रैः उदाहृत्य विचार्य्यन्ते । वाक्यार्थविचारणाध्यवसाननिर्व्वृता हि ब्रह्मावगतिः , न अनुमानादिप्रमाणान्तरनिर्व्वृता ।
सत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु तदर्थग्रहणदार्ढ्याय अनुमानम् अपि वेदान्तवाक्याविरोधि प्रमाणं भवत् न निवार्य्यते , श्रुत्यैव च सहायत्वेन तर्क्कस्याभ्युपेतत्वात् ।
तथा हि श्रोतव्यो मन्तव्य इतिश्रुतिः । पण्डितो मेधावी गान्धारानेवोपसम्पद्येत एवमेवेहाचार्य्यवान्पुरुषो वेद इति च पुरुषबुद्धिसाहाय्यम् आत्मनो दर्शयति ।
न धर्म्मजिज्ञासायाम् इव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायां , किन्तु श्रुत्यादयोऽनुभवादयश्च यथासम्भवम् इह प्रमाणम् , अनुभवावसानत्वात् भूतवस्तुविषयत्वात् च ब्रह्मज्ञानस्य ।

– भगवत्पूज्यपादाः श्रीशङ्कराचार्य्याः ।

इत्थं वेदान्तसूत्राणां मुख्यं प्रयोजनं वाक्यार्थनिर्णय एव , न तु अनुमानादिप्रतिपादनम् इति सिद्धम् ।

न च अनुमानतर्क्कादीनां ब्रह्मविचार उपयोगाभावे श्रवणादिविधानमनर्थकं स्यात् इति वाच्यम् ।
वेदान्तवाक्यानुगाम्यनुमानादिकमपि ब्रह्मविचारोपयोगि भवति , ब्रह्मनिर्णयतद्दार्ढ्याद्यनुकूलत्वात् ।

न च ब्रह्मणोलौकिकत्वेन शास्त्रैकप्रमेयत्वात् कथमनुमानतर्क्कादीनां तद्विषयत्वं , तद्विषयत्वाभावे च कथं तज्ज्ञान उपयोग इति वाच्यम् ।
निर्णीतशक्तितात्पर्य्यकस्यैव शब्दस्य करणत्वेन तन्निर्णयहेतोः श्रवणाख्यविचारस्य ब्रह्मप्रमायामुपयोगः सिद्ध्यति । मननस्य तु श्रुतिप्रमितार्थस्यासम्भवशङ्काया अपनोदकत्वेन ब्रह्मप्रमोपकारकत्वम् । विपरीतभावनाविरोधिभावनानाशकत्वेन च निदिध्यासनस्योपयोगः ।
अयमर्थः – श्रवणं हि तावत् शब्दस्य तात्पर्य्यनिश्चये व्यापृतम् इति शब्देनापाततः प्रतीते ब्रह्मणि निष्कले एव उपनिषदस्तात्पर्य्यम् इति ब्रह्मविषयत्वसम्भवः । श्रुत्यवगतोर्थो ब्रह्म नानुपपन्नं सम्भवति च इतिसाधकस्य मननस्य ब्रह्मविषयत्वम् । श्रुतिप्रमितं ब्रह्म अद्वितीयमेव नान्यथा इति विपरीतभावनानिवर्त्तकनिदिध्यासनविषयत्वं ब्रह्मणः । – इत्थं श्रुतिप्रमितत्वेन ब्रह्मणोनुमानतर्क्कादिविषयत्वं सम्भवत्येव इति भावः ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?