परमहंससंन्यासो नाश्रमः

सर्व एते त्रयोऽप्याश्रमिणः यथोक्तैर्धर्मैः पुण्यलोका भवन्ति ; पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति ।

इतिच्छान्दोग्यभाष्यम्

तदाश्रितेयं पूर्णानन्दाश्रमस्योक्तिः

आश्रमरूपत्वं तु विविदिषासंन्यासस्य गौणं , मुख्यासम्भवात् ।
तथा हि – चत्वार आश्रमा ब्राह्मणस्य – इत्यादिशास्त्रेण आश्रमत्रयवत् चतुर्थाश्रमस्यापि चित्तशुद्धिद्वारा तमेतं वेदानुवचनेन-इत्यादिसर्व्व एते पुण्यलोका भवन्ति-इत्यादिश्रुतिभ्यां विविदिषोत्पादकत्वम् उत्तमलोकप्रापकत्वञ्च आश्रमत्वमुक्तम् – इति इतराश्रमसन्निधिपाठादिभ्यो ज्ञायते । तच्चाश्रमत्वं देवलोकादिप्राप्तिहेतूनां यज्ञादिवत् विविदिषोत्पादकत्वेन ज्ञानव्यवहितानां च कुटीचकादिसंन्यासानामेव सम्भवति । परमहंसस्य विविदिषाफलत्वेन तदुत्पादकत्वायोगात् ।

– इति ।



तप एव द्वितीयः ; तप इति कृच्छ्रचान्द्रायणादि तद्वान् तापसः परिव्राड्वा, न ब्रह्मसंस्थः आश्रमधर्ममात्रसंस्थः, ब्रह्मसंस्थस्य तु अमृतत्वश्रवणात् ; द्वितीयः धर्मस्कन्धः ।

इतिच्छान्दोग्यभाष्यम्

अत्र द्वितीयधर्म्मस्कन्धत्वेन आश्रमधर्म्ममात्रसंस्थस्य तपआदिनिरतस्य संन्यासिनो ग्रहणम् ।
ब्रह्मसंस्थपदेन च श्रवणादिनिरतानां परिव्राजकानां ग्रहणम् । इति भाष्यवचनादेवाश्रमात्मकसंन्यासभिन्नत्वं विद्वद्विविदिषात्मकपरमहंससंन्यासयोः सिद्ध्यति ।



लोकत्रयार्थैषणाभ्यो व्युत्थानं चापरिग्रहः ।
द्वयं बोधमहिम्नैव विदुषां , न तु यत्नतः ; ॥
फलात्मकोऽयं संन्यासस्तत्त्वविद्यापुरस्सरः ; ।
अन्यो विविदिषात्याग आपातज्ञानरूपतः ; ॥
कर्म्मानधिकृता अन्धबधिराद्या यथारुचि ।
आश्रमात्मकसंन्यासं गृह्णन्तूत्तमजन्मने ; ॥
संन्यास एवं त्रिविधो विद्वद्विविदिषाश्रमैः ; ।

– इति वार्त्तिकसारे संन्यासत्रैविध्यम्

आश्रमसंन्यासे कुटीचकबहूदकहंसानामन्तर्भावः , चित्तशुद्ध्युत्तमलोकसाधनत्वस्य सत्त्वात् । चित्तशुद्धिफलात्मिकया विविदिषया जातत्वात् , उक्तविविदिषोत्तरश्रवणाद्यनुष्ठानजन्यज्ञानप्रयुक्तत्वात् च विविदिषाविद्वत्संन्यासयोः नाश्रमरूपता , लिङ्गादिराहित्यस्यैव मुख्यत्वेन च परमहंसता ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?