दृष्टिसृष्टिपदार्थः तस्य मुख्यसिद्धान्तत्वञ्च

दृष्टिसृष्टिपदार्थो हि चतुर्द्धा निरूपयितुं शक्यते योन्यथानुपपन्नः सन् मिथ्यात्वं साधयितुमलं स्यात् –

१. दोषप्रयुक्तज्ञानविषयत्वसमानाधिकरणस्वज्ञानव्याप्यत्वम् ;

२. दोषप्रयुक्तज्ञानविषयत्वसमानाधिकरणस्वाज्ञानाभावव्याप्यत्वम् ;

३. स्वप्रकारकज्ञानविशेष्यकज्ञानजन्यत्वसमानाधिकरणस्वज्ञानव्याप्यत्वम् ;

४. पुरुषान्तरसमवेतज्ञानविषयत्वावच्छिन्नप्रतियोगिताकभेदसमानाधिकरणस्वज्ञानव्याप्यत्वम् ।

  • इति शब्दार्थाभ्यामद्वैतसिद्धिलघुचन्द्रिके ।

 

दृष्टिसृष्टिवादस्य मुख्यसिद्धान्तत्वमिदमेव यत् अस्य श्रुतिस्मृतिभाष्यटीकादिसम्मतत्वे सति लघुकल्पनात्वम् ।

तथैव अत्राधिकारितावच्छेदकं न विवेकवैराग्यादिकं , तेषां सृष्टिदृष्टिवादाश्रितं प्रत्यपि समानत्वात् ; किन्तु उपपादनकौशलम् । यो हि यां प्रक्रियां युक्तां भावयितुं शक्नोति स तत्राधिकारी , अन्योनधिकारी ।

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?