अमुख्यजीवन्मुक्तस्य विषयेच्छादिसम्भवः

अत एव ये कलाविद्यास्विव औत्सुक्तमात्रेण प्रवर्त्तन्ते तेषां ज्ञानोर्द्ध्वं विषयरुचिर्भवति इति दृश्यते । अत एव ज्ञात्वापि ते तत्त्वं विषयांस्त्यक्त्वा न प्रव्रजन्ति ।
एतदेवाभिप्रेत्य वसिष्ठ आह –

बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः ।
बध्नाति भावनां भूयो नरो नासौ स गर्द्दभः ॥

इति ।


त एव अष्टावक्रमुनिना उपहसिताः –

अविनाशिनमात्मानेकं विज्ञाय तत्त्वतः ।
तवात्मज्ञस्य धीरस्य कथमर्थार्जने रतिः ॥

आत्माज्ञानादहो प्रीतिर्विषये भ्रमगोचरे ।
शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥

श्रुत्वापि शुद्धचैतन्यमात्मानमतिसुन्दरम् ।
उपस्थेत्यन्तसंसक्तो मालिन्यमधिगच्छति ॥

सर्व्वभूतेषु चात्मानं सर्व्वभूतानि चात्मनि ।
मुनेर्जानत आश्चर्य्यं ममत्वमनुवर्त्तते ॥

विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।
सोहमस्मीति विज्ञाय किं दीन इव धावसि ॥

आस्थितः परमाद्वैतं मोक्षार्थेपि व्यवस्थितः ।
आश्चर्य्यं कामवशगो विकलः केलिशिक्षया ॥

उद्भूतं ज्ञानदुर्मित्रमवधार्य्यातिदुर्ब्बलः ।
आश्चर्य्यं काममाकाङ्क्षेत्कालमन्तमनुश्रितः ॥

इहामुत्रविरक्तस्य नित्यानित्यविवेकिनः ।
आश्चर्य्यं मोक्षकामस्य मोक्षादेव बिभीषिका ॥

– इति ।

पूर्णानन्दाश्रमा जीवन्मुक्तिविवेकरत्नार्थदीपिकायाम्

यतिरहं श्रीमतो भगवतः शङ्कराचार्यस्य भगवत्पादाभिधां बिभ्रतः सम्प्रदायानुगतो वेदतदनुकूलसकलशास्त्रनिचये श्रद्धावान् गुरुणाऽनुल्लङ्घनीयशासनेन विदितवेदवेदान्तशैवाद्यागमतन्त्रादिरसरहस्येनाऽनुगृहीतो निश्चितवेदप्रामाण्यस्तादृशविद्वत्त्वलोभी येन जीवन्मुक्त्यादिक्रमेण विदेहकैवल्याप्तिरुपदिष्टा मात्रा श्रीमत्या स्नेहपरयोमया हैमवत्या श्रुत्या॥

Author Socials Follow me

What do you think?